A 521-11 Prāyaścittopayogiparibhāṣā

Manuscript culture infobox

Filmed in: A 521/11
Title: Prāyaścittopayogiparibhāṣā
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 521/11

Inventory No. 55537

Title Prāyaścittopayogiparibhāṣā

Remarks

Author

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 15.2 x 8.0 cm

Binding Hole(s)

Folios 38

Lines per Folio 8

Foliation figures in the middle of the right-hand margin of the verso

Scribe Dharādhara Miśra

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/668

Manuscript Features

The colophon of the MS is scribbled.

On fol. 1r there is written:

..bhūtāṣṭamyau kṛṣṇapakṣe pūrvvaviddhetu kārayet |

bhūtāṣṭamyau śuklapakṣe pūrvvavidhe na kārayet ||

prāyaścittopayogiparibhāṣāpatrāṇi


Excerpts

Beginning

❖ oṃ namo brahmaṇe ||

atha nānāpurāṇoktasakalakarmmopayogitvena karmmavipākarūpabhogādinivṛtyarthaṃ prāyaścittāder avaśyakarttavyatvād upayoginī paribhāṣā nirūpyate || ||

skandapurāṇe ||

prāyaścittavihīnānāṃ mahāpātakināṃ nṛṇāṃ |

narakānte bhavej janma cihnānāṃkitaśarīriṇāṃ ||

pratijanma bhavet teṣāṃ tatpāpasūcakaṃ ||

prāyaścitte kṛte yāni paścāt tāpavatāṃ punaḥ || (fol. 1v1–7)


End

dvitīyehni tadā rātrau horāpūjyā manīṣibhiḥ |

asatyāṃ pūrṇamāsthāṃ ca rātrau tu holikārccanaṃ |

kriyamāṇāṃ pratidiśāṃ tithir bha⟨rbh⟩vati sarvataḥ ||

pratipatyādavidvāyā yā ca bhadrā samanvitā ||

na tasyāṃ daulikākarma sarvathā caiva varjjayet || (fol. 60v9–61r2)


Colophon

... iti śrīdharādharamiśraviracitā .. kaumudī samāptā || || śubhaṃ || || (fol. 60r7–8)

Microfilm Details

Reel No. A 521/11

Date of Filming 28-03-1973

Exposures 55

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 22-06-2012

Bibliography