A 521-11 Prāyaścittopayogiparibhāṣā
Manuscript culture infobox
Filmed in: A 521/11
Title: Prāyaścittopayogiparibhāṣā
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 521/11
Inventory No. 55537
Title Prāyaścittopayogiparibhāṣā
Remarks
Author
Subject Dharmaśāstra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 15.2 x 8.0 cm
Binding Hole(s)
Folios 38
Lines per Folio 8
Foliation figures in the middle of the right-hand margin of the verso
Scribe Dharādhara Miśra
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/668
Manuscript Features
The colophon of the MS is scribbled.
On fol. 1r there is written:
..bhūtāṣṭamyau kṛṣṇapakṣe pūrvvaviddhetu kārayet |
bhūtāṣṭamyau śuklapakṣe pūrvvavidhe na kārayet ||
prāyaścittopayogiparibhāṣāpatrāṇi
Excerpts
Beginning
❖ oṃ namo brahmaṇe ||
atha nānāpurāṇoktasakalakarmmopayogitvena karmmavipākarūpabhogādinivṛtyarthaṃ prāyaścittāder avaśyakarttavyatvād upayoginī paribhāṣā nirūpyate || ||
skandapurāṇe ||
prāyaścittavihīnānāṃ mahāpātakināṃ nṛṇāṃ |
narakānte bhavej janma cihnānāṃkitaśarīriṇāṃ ||
pratijanma bhavet teṣāṃ tatpāpasūcakaṃ ||
prāyaścitte kṛte yāni paścāt tāpavatāṃ punaḥ || (fol. 1v1–7)
End
dvitīyehni tadā rātrau horāpūjyā manīṣibhiḥ |
asatyāṃ pūrṇamāsthāṃ ca rātrau tu holikārccanaṃ |
kriyamāṇāṃ pratidiśāṃ tithir bha⟨rbh⟩vati sarvataḥ ||
pratipatyādavidvāyā yā ca bhadrā samanvitā ||
na tasyāṃ daulikākarma sarvathā caiva varjjayet || (fol. 60v9–61r2)
Colophon
... iti śrīdharādharamiśraviracitā .. kaumudī samāptā || || śubhaṃ || || (fol. 60r7–8)
Microfilm Details
Reel No. A 521/11
Date of Filming 28-03-1973
Exposures 55
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 22-06-2012
Bibliography